Declension table of ?tadrūpatva

Deva

NeuterSingularDualPlural
Nominativetadrūpatvam tadrūpatve tadrūpatvāni
Vocativetadrūpatva tadrūpatve tadrūpatvāni
Accusativetadrūpatvam tadrūpatve tadrūpatvāni
Instrumentaltadrūpatvena tadrūpatvābhyām tadrūpatvaiḥ
Dativetadrūpatvāya tadrūpatvābhyām tadrūpatvebhyaḥ
Ablativetadrūpatvāt tadrūpatvābhyām tadrūpatvebhyaḥ
Genitivetadrūpatvasya tadrūpatvayoḥ tadrūpatvānām
Locativetadrūpatve tadrūpatvayoḥ tadrūpatveṣu

Compound tadrūpatva -

Adverb -tadrūpatvam -tadrūpatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria