Declension table of ?tadīyā

Deva

FeminineSingularDualPlural
Nominativetadīyā tadīye tadīyāḥ
Vocativetadīye tadīye tadīyāḥ
Accusativetadīyām tadīye tadīyāḥ
Instrumentaltadīyayā tadīyābhyām tadīyābhiḥ
Dativetadīyāyai tadīyābhyām tadīyābhyaḥ
Ablativetadīyāyāḥ tadīyābhyām tadīyābhyaḥ
Genitivetadīyāyāḥ tadīyayoḥ tadīyānām
Locativetadīyāyām tadīyayoḥ tadīyāsu

Adverb -tadīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria