Declension table of ?tadgatā

Deva

FeminineSingularDualPlural
Nominativetadgatā tadgate tadgatāḥ
Vocativetadgate tadgate tadgatāḥ
Accusativetadgatām tadgate tadgatāḥ
Instrumentaltadgatayā tadgatābhyām tadgatābhiḥ
Dativetadgatāyai tadgatābhyām tadgatābhyaḥ
Ablativetadgatāyāḥ tadgatābhyām tadgatābhyaḥ
Genitivetadgatāyāḥ tadgatayoḥ tadgatānām
Locativetadgatāyām tadgatayoḥ tadgatāsu

Adverb -tadgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria