Declension table of ?taddvitīyā

Deva

FeminineSingularDualPlural
Nominativetaddvitīyā taddvitīye taddvitīyāḥ
Vocativetaddvitīye taddvitīye taddvitīyāḥ
Accusativetaddvitīyām taddvitīye taddvitīyāḥ
Instrumentaltaddvitīyayā taddvitīyābhyām taddvitīyābhiḥ
Dativetaddvitīyāyai taddvitīyābhyām taddvitīyābhyaḥ
Ablativetaddvitīyāyāḥ taddvitīyābhyām taddvitīyābhyaḥ
Genitivetaddvitīyāyāḥ taddvitīyayoḥ taddvitīyānām
Locativetaddvitīyāyām taddvitīyayoḥ taddvitīyāsu

Adverb -taddvitīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria