Declension table of taddhita

Deva

MasculineSingularDualPlural
Nominativetaddhitaḥ taddhitau taddhitāḥ
Vocativetaddhita taddhitau taddhitāḥ
Accusativetaddhitam taddhitau taddhitān
Instrumentaltaddhitena taddhitābhyām taddhitaiḥ taddhitebhiḥ
Dativetaddhitāya taddhitābhyām taddhitebhyaḥ
Ablativetaddhitāt taddhitābhyām taddhitebhyaḥ
Genitivetaddhitasya taddhitayoḥ taddhitānām
Locativetaddhite taddhitayoḥ taddhiteṣu

Compound taddhita -

Adverb -taddhitam -taddhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria