Declension table of ?taddharmatva

Deva

NeuterSingularDualPlural
Nominativetaddharmatvam taddharmatve taddharmatvāni
Vocativetaddharmatva taddharmatve taddharmatvāni
Accusativetaddharmatvam taddharmatve taddharmatvāni
Instrumentaltaddharmatvena taddharmatvābhyām taddharmatvaiḥ
Dativetaddharmatvāya taddharmatvābhyām taddharmatvebhyaḥ
Ablativetaddharmatvāt taddharmatvābhyām taddharmatvebhyaḥ
Genitivetaddharmatvasya taddharmatvayoḥ taddharmatvānām
Locativetaddharmatve taddharmatvayoḥ taddharmatveṣu

Compound taddharmatva -

Adverb -taddharmatvam -taddharmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria