Declension table of ?taddharman

Deva

MasculineSingularDualPlural
Nominativetaddharmā taddharmāṇau taddharmāṇaḥ
Vocativetaddharman taddharmāṇau taddharmāṇaḥ
Accusativetaddharmāṇam taddharmāṇau taddharmaṇaḥ
Instrumentaltaddharmaṇā taddharmabhyām taddharmabhiḥ
Dativetaddharmaṇe taddharmabhyām taddharmabhyaḥ
Ablativetaddharmaṇaḥ taddharmabhyām taddharmabhyaḥ
Genitivetaddharmaṇaḥ taddharmaṇoḥ taddharmaṇām
Locativetaddharmaṇi taddharmaṇoḥ taddharmasu

Compound taddharma -

Adverb -taddharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria