Declension table of ?taddharmaṇā

Deva

FeminineSingularDualPlural
Nominativetaddharmaṇā taddharmaṇe taddharmaṇāḥ
Vocativetaddharmaṇe taddharmaṇe taddharmaṇāḥ
Accusativetaddharmaṇām taddharmaṇe taddharmaṇāḥ
Instrumentaltaddharmaṇayā taddharmaṇābhyām taddharmaṇābhiḥ
Dativetaddharmaṇāyai taddharmaṇābhyām taddharmaṇābhyaḥ
Ablativetaddharmaṇāyāḥ taddharmaṇābhyām taddharmaṇābhyaḥ
Genitivetaddharmaṇāyāḥ taddharmaṇayoḥ taddharmaṇānām
Locativetaddharmaṇāyām taddharmaṇayoḥ taddharmaṇāsu

Adverb -taddharmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria