Declension table of ?taddhana

Deva

MasculineSingularDualPlural
Nominativetaddhanaḥ taddhanau taddhanāḥ
Vocativetaddhana taddhanau taddhanāḥ
Accusativetaddhanam taddhanau taddhanān
Instrumentaltaddhanena taddhanābhyām taddhanaiḥ taddhanebhiḥ
Dativetaddhanāya taddhanābhyām taddhanebhyaḥ
Ablativetaddhanāt taddhanābhyām taddhanebhyaḥ
Genitivetaddhanasya taddhanayoḥ taddhanānām
Locativetaddhane taddhanayoḥ taddhaneṣu

Compound taddhana -

Adverb -taddhanam -taddhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria