Declension table of ?taddaivatya

Deva

MasculineSingularDualPlural
Nominativetaddaivatyaḥ taddaivatyau taddaivatyāḥ
Vocativetaddaivatya taddaivatyau taddaivatyāḥ
Accusativetaddaivatyam taddaivatyau taddaivatyān
Instrumentaltaddaivatyena taddaivatyābhyām taddaivatyaiḥ taddaivatyebhiḥ
Dativetaddaivatyāya taddaivatyābhyām taddaivatyebhyaḥ
Ablativetaddaivatyāt taddaivatyābhyām taddaivatyebhyaḥ
Genitivetaddaivatyasya taddaivatyayoḥ taddaivatyānām
Locativetaddaivatye taddaivatyayoḥ taddaivatyeṣu

Compound taddaivatya -

Adverb -taddaivatyam -taddaivatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria