Declension table of ?taddaivata

Deva

NeuterSingularDualPlural
Nominativetaddaivatam taddaivate taddaivatāni
Vocativetaddaivata taddaivate taddaivatāni
Accusativetaddaivatam taddaivate taddaivatāni
Instrumentaltaddaivatena taddaivatābhyām taddaivataiḥ
Dativetaddaivatāya taddaivatābhyām taddaivatebhyaḥ
Ablativetaddaivatāt taddaivatābhyām taddaivatebhyaḥ
Genitivetaddaivatasya taddaivatayoḥ taddaivatānām
Locativetaddaivate taddaivatayoḥ taddaivateṣu

Compound taddaivata -

Adverb -taddaivatam -taddaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria