Declension table of ?tadbhūta

Deva

NeuterSingularDualPlural
Nominativetadbhūtam tadbhūte tadbhūtāni
Vocativetadbhūta tadbhūte tadbhūtāni
Accusativetadbhūtam tadbhūte tadbhūtāni
Instrumentaltadbhūtena tadbhūtābhyām tadbhūtaiḥ
Dativetadbhūtāya tadbhūtābhyām tadbhūtebhyaḥ
Ablativetadbhūtāt tadbhūtābhyām tadbhūtebhyaḥ
Genitivetadbhūtasya tadbhūtayoḥ tadbhūtānām
Locativetadbhūte tadbhūtayoḥ tadbhūteṣu

Compound tadbhūta -

Adverb -tadbhūtam -tadbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria