Declension table of ?tadbala

Deva

MasculineSingularDualPlural
Nominativetadbalaḥ tadbalau tadbalāḥ
Vocativetadbala tadbalau tadbalāḥ
Accusativetadbalam tadbalau tadbalān
Instrumentaltadbalena tadbalābhyām tadbalaiḥ tadbalebhiḥ
Dativetadbalāya tadbalābhyām tadbalebhyaḥ
Ablativetadbalāt tadbalābhyām tadbalebhyaḥ
Genitivetadbalasya tadbalayoḥ tadbalānām
Locativetadbale tadbalayoḥ tadbaleṣu

Compound tadbala -

Adverb -tadbalam -tadbalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria