Declension table of ?tadbahulavihāriṇī

Deva

FeminineSingularDualPlural
Nominativetadbahulavihāriṇī tadbahulavihāriṇyau tadbahulavihāriṇyaḥ
Vocativetadbahulavihāriṇi tadbahulavihāriṇyau tadbahulavihāriṇyaḥ
Accusativetadbahulavihāriṇīm tadbahulavihāriṇyau tadbahulavihāriṇīḥ
Instrumentaltadbahulavihāriṇyā tadbahulavihāriṇībhyām tadbahulavihāriṇībhiḥ
Dativetadbahulavihāriṇyai tadbahulavihāriṇībhyām tadbahulavihāriṇībhyaḥ
Ablativetadbahulavihāriṇyāḥ tadbahulavihāriṇībhyām tadbahulavihāriṇībhyaḥ
Genitivetadbahulavihāriṇyāḥ tadbahulavihāriṇyoḥ tadbahulavihāriṇīnām
Locativetadbahulavihāriṇyām tadbahulavihāriṇyoḥ tadbahulavihāriṇīṣu

Compound tadbahulavihāriṇi - tadbahulavihāriṇī -

Adverb -tadbahulavihāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria