Declension table of ?tadavastha

Deva

MasculineSingularDualPlural
Nominativetadavasthaḥ tadavasthau tadavasthāḥ
Vocativetadavastha tadavasthau tadavasthāḥ
Accusativetadavastham tadavasthau tadavasthān
Instrumentaltadavasthena tadavasthābhyām tadavasthaiḥ tadavasthebhiḥ
Dativetadavasthāya tadavasthābhyām tadavasthebhyaḥ
Ablativetadavasthāt tadavasthābhyām tadavasthebhyaḥ
Genitivetadavasthasya tadavasthayoḥ tadavasthānām
Locativetadavasthe tadavasthayoḥ tadavastheṣu

Compound tadavastha -

Adverb -tadavastham -tadavasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria