Declension table of ?tadatipātā

Deva

FeminineSingularDualPlural
Nominativetadatipātā tadatipāte tadatipātāḥ
Vocativetadatipāte tadatipāte tadatipātāḥ
Accusativetadatipātām tadatipāte tadatipātāḥ
Instrumentaltadatipātayā tadatipātābhyām tadatipātābhiḥ
Dativetadatipātāyai tadatipātābhyām tadatipātābhyaḥ
Ablativetadatipātāyāḥ tadatipātābhyām tadatipātābhyaḥ
Genitivetadatipātāyāḥ tadatipātayoḥ tadatipātānām
Locativetadatipātāyām tadatipātayoḥ tadatipātāsu

Adverb -tadatipātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria