Declension table of ?tadatipāta

Deva

NeuterSingularDualPlural
Nominativetadatipātam tadatipāte tadatipātāni
Vocativetadatipāta tadatipāte tadatipātāni
Accusativetadatipātam tadatipāte tadatipātāni
Instrumentaltadatipātena tadatipātābhyām tadatipātaiḥ
Dativetadatipātāya tadatipātābhyām tadatipātebhyaḥ
Ablativetadatipātāt tadatipātābhyām tadatipātebhyaḥ
Genitivetadatipātasya tadatipātayoḥ tadatipātānām
Locativetadatipāte tadatipātayoḥ tadatipāteṣu

Compound tadatipāta -

Adverb -tadatipātam -tadatipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria