Declension table of ?tadanvaya

Deva

NeuterSingularDualPlural
Nominativetadanvayam tadanvaye tadanvayāni
Vocativetadanvaya tadanvaye tadanvayāni
Accusativetadanvayam tadanvaye tadanvayāni
Instrumentaltadanvayena tadanvayābhyām tadanvayaiḥ
Dativetadanvayāya tadanvayābhyām tadanvayebhyaḥ
Ablativetadanvayāt tadanvayābhyām tadanvayebhyaḥ
Genitivetadanvayasya tadanvayayoḥ tadanvayānām
Locativetadanvaye tadanvayayoḥ tadanvayeṣu

Compound tadanvaya -

Adverb -tadanvayam -tadanvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria