Declension table of ?tadantā

Deva

FeminineSingularDualPlural
Nominativetadantā tadante tadantāḥ
Vocativetadante tadante tadantāḥ
Accusativetadantām tadante tadantāḥ
Instrumentaltadantayā tadantābhyām tadantābhiḥ
Dativetadantāyai tadantābhyām tadantābhyaḥ
Ablativetadantāyāḥ tadantābhyām tadantābhyaḥ
Genitivetadantāyāḥ tadantayoḥ tadantānām
Locativetadantāyām tadantayoḥ tadantāsu

Adverb -tadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria