Declension table of ?tadanta

Deva

NeuterSingularDualPlural
Nominativetadantam tadante tadantāni
Vocativetadanta tadante tadantāni
Accusativetadantam tadante tadantāni
Instrumentaltadantena tadantābhyām tadantaiḥ
Dativetadantāya tadantābhyām tadantebhyaḥ
Ablativetadantāt tadantābhyām tadantebhyaḥ
Genitivetadantasya tadantayoḥ tadantānām
Locativetadante tadantayoḥ tadanteṣu

Compound tadanta -

Adverb -tadantam -tadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria