Declension table of ?taṭataṭasvanā

Deva

FeminineSingularDualPlural
Nominativetaṭataṭasvanā taṭataṭasvane taṭataṭasvanāḥ
Vocativetaṭataṭasvane taṭataṭasvane taṭataṭasvanāḥ
Accusativetaṭataṭasvanām taṭataṭasvane taṭataṭasvanāḥ
Instrumentaltaṭataṭasvanayā taṭataṭasvanābhyām taṭataṭasvanābhiḥ
Dativetaṭataṭasvanāyai taṭataṭasvanābhyām taṭataṭasvanābhyaḥ
Ablativetaṭataṭasvanāyāḥ taṭataṭasvanābhyām taṭataṭasvanābhyaḥ
Genitivetaṭataṭasvanāyāḥ taṭataṭasvanayoḥ taṭataṭasvanānām
Locativetaṭataṭasvanāyām taṭataṭasvanayoḥ taṭataṭasvanāsu

Adverb -taṭataṭasvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria