Declension table of ?taṭataṭasvana

Deva

NeuterSingularDualPlural
Nominativetaṭataṭasvanam taṭataṭasvane taṭataṭasvanāni
Vocativetaṭataṭasvana taṭataṭasvane taṭataṭasvanāni
Accusativetaṭataṭasvanam taṭataṭasvane taṭataṭasvanāni
Instrumentaltaṭataṭasvanena taṭataṭasvanābhyām taṭataṭasvanaiḥ
Dativetaṭataṭasvanāya taṭataṭasvanābhyām taṭataṭasvanebhyaḥ
Ablativetaṭataṭasvanāt taṭataṭasvanābhyām taṭataṭasvanebhyaḥ
Genitivetaṭataṭasvanasya taṭataṭasvanayoḥ taṭataṭasvanānām
Locativetaṭataṭasvane taṭataṭasvanayoḥ taṭataṭasvaneṣu

Compound taṭataṭasvana -

Adverb -taṭataṭasvanam -taṭataṭasvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria