Declension table of ?taṭataṭasvana

Deva

MasculineSingularDualPlural
Nominativetaṭataṭasvanaḥ taṭataṭasvanau taṭataṭasvanāḥ
Vocativetaṭataṭasvana taṭataṭasvanau taṭataṭasvanāḥ
Accusativetaṭataṭasvanam taṭataṭasvanau taṭataṭasvanān
Instrumentaltaṭataṭasvanena taṭataṭasvanābhyām taṭataṭasvanaiḥ taṭataṭasvanebhiḥ
Dativetaṭataṭasvanāya taṭataṭasvanābhyām taṭataṭasvanebhyaḥ
Ablativetaṭataṭasvanāt taṭataṭasvanābhyām taṭataṭasvanebhyaḥ
Genitivetaṭataṭasvanasya taṭataṭasvanayoḥ taṭataṭasvanānām
Locativetaṭataṭasvane taṭataṭasvanayoḥ taṭataṭasvaneṣu

Compound taṭataṭasvana -

Adverb -taṭataṭasvanam -taṭataṭasvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria