Declension table of ?taṇḍurīṇa

Deva

MasculineSingularDualPlural
Nominativetaṇḍurīṇaḥ taṇḍurīṇau taṇḍurīṇāḥ
Vocativetaṇḍurīṇa taṇḍurīṇau taṇḍurīṇāḥ
Accusativetaṇḍurīṇam taṇḍurīṇau taṇḍurīṇān
Instrumentaltaṇḍurīṇena taṇḍurīṇābhyām taṇḍurīṇaiḥ taṇḍurīṇebhiḥ
Dativetaṇḍurīṇāya taṇḍurīṇābhyām taṇḍurīṇebhyaḥ
Ablativetaṇḍurīṇāt taṇḍurīṇābhyām taṇḍurīṇebhyaḥ
Genitivetaṇḍurīṇasya taṇḍurīṇayoḥ taṇḍurīṇānām
Locativetaṇḍurīṇe taṇḍurīṇayoḥ taṇḍurīṇeṣu

Compound taṇḍurīṇa -

Adverb -taṇḍurīṇam -taṇḍurīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria