Declension table of ?taṇḍulinī

Deva

FeminineSingularDualPlural
Nominativetaṇḍulinī taṇḍulinyau taṇḍulinyaḥ
Vocativetaṇḍulini taṇḍulinyau taṇḍulinyaḥ
Accusativetaṇḍulinīm taṇḍulinyau taṇḍulinīḥ
Instrumentaltaṇḍulinyā taṇḍulinībhyām taṇḍulinībhiḥ
Dativetaṇḍulinyai taṇḍulinībhyām taṇḍulinībhyaḥ
Ablativetaṇḍulinyāḥ taṇḍulinībhyām taṇḍulinībhyaḥ
Genitivetaṇḍulinyāḥ taṇḍulinyoḥ taṇḍulinīnām
Locativetaṇḍulinyām taṇḍulinyoḥ taṇḍulinīṣu

Compound taṇḍulini - taṇḍulinī -

Adverb -taṇḍulini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria