Declension table of ?taṇḍulin

Deva

MasculineSingularDualPlural
Nominativetaṇḍulī taṇḍulinau taṇḍulinaḥ
Vocativetaṇḍulin taṇḍulinau taṇḍulinaḥ
Accusativetaṇḍulinam taṇḍulinau taṇḍulinaḥ
Instrumentaltaṇḍulinā taṇḍulibhyām taṇḍulibhiḥ
Dativetaṇḍuline taṇḍulibhyām taṇḍulibhyaḥ
Ablativetaṇḍulinaḥ taṇḍulibhyām taṇḍulibhyaḥ
Genitivetaṇḍulinaḥ taṇḍulinoḥ taṇḍulinām
Locativetaṇḍulini taṇḍulinoḥ taṇḍuliṣu

Compound taṇḍuli -

Adverb -taṇḍuli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria