Declension table of ?taṇḍulikāśrama

Deva

MasculineSingularDualPlural
Nominativetaṇḍulikāśramaḥ taṇḍulikāśramau taṇḍulikāśramāḥ
Vocativetaṇḍulikāśrama taṇḍulikāśramau taṇḍulikāśramāḥ
Accusativetaṇḍulikāśramam taṇḍulikāśramau taṇḍulikāśramān
Instrumentaltaṇḍulikāśrameṇa taṇḍulikāśramābhyām taṇḍulikāśramaiḥ taṇḍulikāśramebhiḥ
Dativetaṇḍulikāśramāya taṇḍulikāśramābhyām taṇḍulikāśramebhyaḥ
Ablativetaṇḍulikāśramāt taṇḍulikāśramābhyām taṇḍulikāśramebhyaḥ
Genitivetaṇḍulikāśramasya taṇḍulikāśramayoḥ taṇḍulikāśramāṇām
Locativetaṇḍulikāśrame taṇḍulikāśramayoḥ taṇḍulikāśrameṣu

Compound taṇḍulikāśrama -

Adverb -taṇḍulikāśramam -taṇḍulikāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria