Declension table of ?taṇḍulīyikā

Deva

FeminineSingularDualPlural
Nominativetaṇḍulīyikā taṇḍulīyike taṇḍulīyikāḥ
Vocativetaṇḍulīyike taṇḍulīyike taṇḍulīyikāḥ
Accusativetaṇḍulīyikām taṇḍulīyike taṇḍulīyikāḥ
Instrumentaltaṇḍulīyikayā taṇḍulīyikābhyām taṇḍulīyikābhiḥ
Dativetaṇḍulīyikāyai taṇḍulīyikābhyām taṇḍulīyikābhyaḥ
Ablativetaṇḍulīyikāyāḥ taṇḍulīyikābhyām taṇḍulīyikābhyaḥ
Genitivetaṇḍulīyikāyāḥ taṇḍulīyikayoḥ taṇḍulīyikānām
Locativetaṇḍulīyikāyām taṇḍulīyikayoḥ taṇḍulīyikāsu

Adverb -taṇḍulīyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria