Declension table of ?taṇḍulīka

Deva

MasculineSingularDualPlural
Nominativetaṇḍulīkaḥ taṇḍulīkau taṇḍulīkāḥ
Vocativetaṇḍulīka taṇḍulīkau taṇḍulīkāḥ
Accusativetaṇḍulīkam taṇḍulīkau taṇḍulīkān
Instrumentaltaṇḍulīkena taṇḍulīkābhyām taṇḍulīkaiḥ taṇḍulīkebhiḥ
Dativetaṇḍulīkāya taṇḍulīkābhyām taṇḍulīkebhyaḥ
Ablativetaṇḍulīkāt taṇḍulīkābhyām taṇḍulīkebhyaḥ
Genitivetaṇḍulīkasya taṇḍulīkayoḥ taṇḍulīkānām
Locativetaṇḍulīke taṇḍulīkayoḥ taṇḍulīkeṣu

Compound taṇḍulīka -

Adverb -taṇḍulīkam -taṇḍulīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria