Declension table of ?taṇḍulaugha

Deva

MasculineSingularDualPlural
Nominativetaṇḍulaughaḥ taṇḍulaughau taṇḍulaughāḥ
Vocativetaṇḍulaugha taṇḍulaughau taṇḍulaughāḥ
Accusativetaṇḍulaugham taṇḍulaughau taṇḍulaughān
Instrumentaltaṇḍulaughena taṇḍulaughābhyām taṇḍulaughaiḥ taṇḍulaughebhiḥ
Dativetaṇḍulaughāya taṇḍulaughābhyām taṇḍulaughebhyaḥ
Ablativetaṇḍulaughāt taṇḍulaughābhyām taṇḍulaughebhyaḥ
Genitivetaṇḍulaughasya taṇḍulaughayoḥ taṇḍulaughānām
Locativetaṇḍulaughe taṇḍulaughayoḥ taṇḍulaugheṣu

Compound taṇḍulaugha -

Adverb -taṇḍulaugham -taṇḍulaughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria