Declension table of ?taṇḍulakiṇva

Deva

NeuterSingularDualPlural
Nominativetaṇḍulakiṇvam taṇḍulakiṇve taṇḍulakiṇvāni
Vocativetaṇḍulakiṇva taṇḍulakiṇve taṇḍulakiṇvāni
Accusativetaṇḍulakiṇvam taṇḍulakiṇve taṇḍulakiṇvāni
Instrumentaltaṇḍulakiṇvena taṇḍulakiṇvābhyām taṇḍulakiṇvaiḥ
Dativetaṇḍulakiṇvāya taṇḍulakiṇvābhyām taṇḍulakiṇvebhyaḥ
Ablativetaṇḍulakiṇvāt taṇḍulakiṇvābhyām taṇḍulakiṇvebhyaḥ
Genitivetaṇḍulakiṇvasya taṇḍulakiṇvayoḥ taṇḍulakiṇvānām
Locativetaṇḍulakiṇve taṇḍulakiṇvayoḥ taṇḍulakiṇveṣu

Compound taṇḍulakiṇva -

Adverb -taṇḍulakiṇvam -taṇḍulakiṇvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria