Declension table of ?taṇḍulāmbu

Deva

NeuterSingularDualPlural
Nominativetaṇḍulāmbu taṇḍulāmbunī taṇḍulāmbūni
Vocativetaṇḍulāmbu taṇḍulāmbunī taṇḍulāmbūni
Accusativetaṇḍulāmbu taṇḍulāmbunī taṇḍulāmbūni
Instrumentaltaṇḍulāmbunā taṇḍulāmbubhyām taṇḍulāmbubhiḥ
Dativetaṇḍulāmbune taṇḍulāmbubhyām taṇḍulāmbubhyaḥ
Ablativetaṇḍulāmbunaḥ taṇḍulāmbubhyām taṇḍulāmbubhyaḥ
Genitivetaṇḍulāmbunaḥ taṇḍulāmbunoḥ taṇḍulāmbūnām
Locativetaṇḍulāmbuni taṇḍulāmbunoḥ taṇḍulāmbuṣu

Compound taṇḍulāmbu -

Adverb -taṇḍulāmbu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria