Declension table of ?taṇḍi

Deva

MasculineSingularDualPlural
Nominativetaṇḍiḥ taṇḍī taṇḍayaḥ
Vocativetaṇḍe taṇḍī taṇḍayaḥ
Accusativetaṇḍim taṇḍī taṇḍīn
Instrumentaltaṇḍinā taṇḍibhyām taṇḍibhiḥ
Dativetaṇḍaye taṇḍibhyām taṇḍibhyaḥ
Ablativetaṇḍeḥ taṇḍibhyām taṇḍibhyaḥ
Genitivetaṇḍeḥ taṇḍyoḥ taṇḍīnām
Locativetaṇḍau taṇḍyoḥ taṇḍiṣu

Compound taṇḍi -

Adverb -taṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria