Declension table of ?taṇḍaka

Deva

NeuterSingularDualPlural
Nominativetaṇḍakam taṇḍake taṇḍakāni
Vocativetaṇḍaka taṇḍake taṇḍakāni
Accusativetaṇḍakam taṇḍake taṇḍakāni
Instrumentaltaṇḍakena taṇḍakābhyām taṇḍakaiḥ
Dativetaṇḍakāya taṇḍakābhyām taṇḍakebhyaḥ
Ablativetaṇḍakāt taṇḍakābhyām taṇḍakebhyaḥ
Genitivetaṇḍakasya taṇḍakayoḥ taṇḍakānām
Locativetaṇḍake taṇḍakayoḥ taṇḍakeṣu

Compound taṇḍaka -

Adverb -taṇḍakam -taṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria