Declension table of ?taṇḍāpracara

Deva

MasculineSingularDualPlural
Nominativetaṇḍāpracaraḥ taṇḍāpracarau taṇḍāpracarāḥ
Vocativetaṇḍāpracara taṇḍāpracarau taṇḍāpracarāḥ
Accusativetaṇḍāpracaram taṇḍāpracarau taṇḍāpracarān
Instrumentaltaṇḍāpracareṇa taṇḍāpracarābhyām taṇḍāpracaraiḥ taṇḍāpracarebhiḥ
Dativetaṇḍāpracarāya taṇḍāpracarābhyām taṇḍāpracarebhyaḥ
Ablativetaṇḍāpracarāt taṇḍāpracarābhyām taṇḍāpracarebhyaḥ
Genitivetaṇḍāpracarasya taṇḍāpracarayoḥ taṇḍāpracarāṇām
Locativetaṇḍāpracare taṇḍāpracarayoḥ taṇḍāpracareṣu

Compound taṇḍāpracara -

Adverb -taṇḍāpracaram -taṇḍāpracarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria