Declension table of ?taḍitpati

Deva

MasculineSingularDualPlural
Nominativetaḍitpatiḥ taḍitpatī taḍitpatayaḥ
Vocativetaḍitpate taḍitpatī taḍitpatayaḥ
Accusativetaḍitpatim taḍitpatī taḍitpatīn
Instrumentaltaḍitpatinā taḍitpatibhyām taḍitpatibhiḥ
Dativetaḍitpataye taḍitpatibhyām taḍitpatibhyaḥ
Ablativetaḍitpateḥ taḍitpatibhyām taḍitpatibhyaḥ
Genitivetaḍitpateḥ taḍitpatyoḥ taḍitpatīnām
Locativetaḍitpatau taḍitpatyoḥ taḍitpatiṣu

Compound taḍitpati -

Adverb -taḍitpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria