Declension table of ?taḍatkārin

Deva

MasculineSingularDualPlural
Nominativetaḍatkārī taḍatkāriṇau taḍatkāriṇaḥ
Vocativetaḍatkārin taḍatkāriṇau taḍatkāriṇaḥ
Accusativetaḍatkāriṇam taḍatkāriṇau taḍatkāriṇaḥ
Instrumentaltaḍatkāriṇā taḍatkāribhyām taḍatkāribhiḥ
Dativetaḍatkāriṇe taḍatkāribhyām taḍatkāribhyaḥ
Ablativetaḍatkāriṇaḥ taḍatkāribhyām taḍatkāribhyaḥ
Genitivetaḍatkāriṇaḥ taḍatkāriṇoḥ taḍatkāriṇām
Locativetaḍatkāriṇi taḍatkāriṇoḥ taḍatkāriṣu

Compound taḍatkāri -

Adverb -taḍatkāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria