Declension table of ?taḍatkāriṇī

Deva

FeminineSingularDualPlural
Nominativetaḍatkāriṇī taḍatkāriṇyau taḍatkāriṇyaḥ
Vocativetaḍatkāriṇi taḍatkāriṇyau taḍatkāriṇyaḥ
Accusativetaḍatkāriṇīm taḍatkāriṇyau taḍatkāriṇīḥ
Instrumentaltaḍatkāriṇyā taḍatkāriṇībhyām taḍatkāriṇībhiḥ
Dativetaḍatkāriṇyai taḍatkāriṇībhyām taḍatkāriṇībhyaḥ
Ablativetaḍatkāriṇyāḥ taḍatkāriṇībhyām taḍatkāriṇībhyaḥ
Genitivetaḍatkāriṇyāḥ taḍatkāriṇyoḥ taḍatkāriṇīnām
Locativetaḍatkāriṇyām taḍatkāriṇyoḥ taḍatkāriṇīṣu

Compound taḍatkāriṇi - taḍatkāriṇī -

Adverb -taḍatkāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria