Declension table of ?taḍāgabhavanotsarga

Deva

MasculineSingularDualPlural
Nominativetaḍāgabhavanotsargaḥ taḍāgabhavanotsargau taḍāgabhavanotsargāḥ
Vocativetaḍāgabhavanotsarga taḍāgabhavanotsargau taḍāgabhavanotsargāḥ
Accusativetaḍāgabhavanotsargam taḍāgabhavanotsargau taḍāgabhavanotsargān
Instrumentaltaḍāgabhavanotsargeṇa taḍāgabhavanotsargābhyām taḍāgabhavanotsargaiḥ taḍāgabhavanotsargebhiḥ
Dativetaḍāgabhavanotsargāya taḍāgabhavanotsargābhyām taḍāgabhavanotsargebhyaḥ
Ablativetaḍāgabhavanotsargāt taḍāgabhavanotsargābhyām taḍāgabhavanotsargebhyaḥ
Genitivetaḍāgabhavanotsargasya taḍāgabhavanotsargayoḥ taḍāgabhavanotsargāṇām
Locativetaḍāgabhavanotsarge taḍāgabhavanotsargayoḥ taḍāgabhavanotsargeṣu

Compound taḍāgabhavanotsarga -

Adverb -taḍāgabhavanotsargam -taḍāgabhavanotsargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria