Declension table of ?tṛtīyika

Deva

MasculineSingularDualPlural
Nominativetṛtīyikaḥ tṛtīyikau tṛtīyikāḥ
Vocativetṛtīyika tṛtīyikau tṛtīyikāḥ
Accusativetṛtīyikam tṛtīyikau tṛtīyikān
Instrumentaltṛtīyikena tṛtīyikābhyām tṛtīyikaiḥ tṛtīyikebhiḥ
Dativetṛtīyikāya tṛtīyikābhyām tṛtīyikebhyaḥ
Ablativetṛtīyikāt tṛtīyikābhyām tṛtīyikebhyaḥ
Genitivetṛtīyikasya tṛtīyikayoḥ tṛtīyikānām
Locativetṛtīyike tṛtīyikayoḥ tṛtīyikeṣu

Compound tṛtīyika -

Adverb -tṛtīyikam -tṛtīyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria