Declension table of ?tṛtīyakaraṇī

Deva

FeminineSingularDualPlural
Nominativetṛtīyakaraṇī tṛtīyakaraṇyau tṛtīyakaraṇyaḥ
Vocativetṛtīyakaraṇi tṛtīyakaraṇyau tṛtīyakaraṇyaḥ
Accusativetṛtīyakaraṇīm tṛtīyakaraṇyau tṛtīyakaraṇīḥ
Instrumentaltṛtīyakaraṇyā tṛtīyakaraṇībhyām tṛtīyakaraṇībhiḥ
Dativetṛtīyakaraṇyai tṛtīyakaraṇībhyām tṛtīyakaraṇībhyaḥ
Ablativetṛtīyakaraṇyāḥ tṛtīyakaraṇībhyām tṛtīyakaraṇībhyaḥ
Genitivetṛtīyakaraṇyāḥ tṛtīyakaraṇyoḥ tṛtīyakaraṇīnām
Locativetṛtīyakaraṇyām tṛtīyakaraṇyoḥ tṛtīyakaraṇīṣu

Compound tṛtīyakaraṇi - tṛtīyakaraṇī -

Adverb -tṛtīyakaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria