Declension table of ?tṛtīyāṃśā

Deva

FeminineSingularDualPlural
Nominativetṛtīyāṃśā tṛtīyāṃśe tṛtīyāṃśāḥ
Vocativetṛtīyāṃśe tṛtīyāṃśe tṛtīyāṃśāḥ
Accusativetṛtīyāṃśām tṛtīyāṃśe tṛtīyāṃśāḥ
Instrumentaltṛtīyāṃśayā tṛtīyāṃśābhyām tṛtīyāṃśābhiḥ
Dativetṛtīyāṃśāyai tṛtīyāṃśābhyām tṛtīyāṃśābhyaḥ
Ablativetṛtīyāṃśāyāḥ tṛtīyāṃśābhyām tṛtīyāṃśābhyaḥ
Genitivetṛtīyāṃśāyāḥ tṛtīyāṃśayoḥ tṛtīyāṃśānām
Locativetṛtīyāṃśāyām tṛtīyāṃśayoḥ tṛtīyāṃśāsu

Adverb -tṛtīyāṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria