Declension table of ?tṛptātman

Deva

NeuterSingularDualPlural
Nominativetṛptātma tṛptātmanī tṛptātmāni
Vocativetṛptātman tṛptātma tṛptātmanī tṛptātmāni
Accusativetṛptātma tṛptātmanī tṛptātmāni
Instrumentaltṛptātmanā tṛptātmabhyām tṛptātmabhiḥ
Dativetṛptātmane tṛptātmabhyām tṛptātmabhyaḥ
Ablativetṛptātmanaḥ tṛptātmabhyām tṛptātmabhyaḥ
Genitivetṛptātmanaḥ tṛptātmanoḥ tṛptātmanām
Locativetṛptātmani tṛptātmanoḥ tṛptātmasu

Compound tṛptātma -

Adverb -tṛptātma -tṛptātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria