Declension table of ?tṛptātman

Deva

MasculineSingularDualPlural
Nominativetṛptātmā tṛptātmānau tṛptātmānaḥ
Vocativetṛptātman tṛptātmānau tṛptātmānaḥ
Accusativetṛptātmānam tṛptātmānau tṛptātmanaḥ
Instrumentaltṛptātmanā tṛptātmabhyām tṛptātmabhiḥ
Dativetṛptātmane tṛptātmabhyām tṛptātmabhyaḥ
Ablativetṛptātmanaḥ tṛptātmabhyām tṛptātmabhyaḥ
Genitivetṛptātmanaḥ tṛptātmanoḥ tṛptātmanām
Locativetṛptātmani tṛptātmanoḥ tṛptātmasu

Compound tṛptātma -

Adverb -tṛptātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria