Declension table of ?tṛmpaṇīya

Deva

NeuterSingularDualPlural
Nominativetṛmpaṇīyam tṛmpaṇīye tṛmpaṇīyāni
Vocativetṛmpaṇīya tṛmpaṇīye tṛmpaṇīyāni
Accusativetṛmpaṇīyam tṛmpaṇīye tṛmpaṇīyāni
Instrumentaltṛmpaṇīyena tṛmpaṇīyābhyām tṛmpaṇīyaiḥ
Dativetṛmpaṇīyāya tṛmpaṇīyābhyām tṛmpaṇīyebhyaḥ
Ablativetṛmpaṇīyāt tṛmpaṇīyābhyām tṛmpaṇīyebhyaḥ
Genitivetṛmpaṇīyasya tṛmpaṇīyayoḥ tṛmpaṇīyānām
Locativetṛmpaṇīye tṛmpaṇīyayoḥ tṛmpaṇīyeṣu

Compound tṛmpaṇīya -

Adverb -tṛmpaṇīyam -tṛmpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria