Declension table of ?tṛkṣi

Deva

MasculineSingularDualPlural
Nominativetṛkṣiḥ tṛkṣī tṛkṣayaḥ
Vocativetṛkṣe tṛkṣī tṛkṣayaḥ
Accusativetṛkṣim tṛkṣī tṛkṣīn
Instrumentaltṛkṣiṇā tṛkṣibhyām tṛkṣibhiḥ
Dativetṛkṣaye tṛkṣibhyām tṛkṣibhyaḥ
Ablativetṛkṣeḥ tṛkṣibhyām tṛkṣibhyaḥ
Genitivetṛkṣeḥ tṛkṣyoḥ tṛkṣīṇām
Locativetṛkṣau tṛkṣyoḥ tṛkṣiṣu

Compound tṛkṣi -

Adverb -tṛkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria