Declension table of ?tṛṣārta

Deva

MasculineSingularDualPlural
Nominativetṛṣārtaḥ tṛṣārtau tṛṣārtāḥ
Vocativetṛṣārta tṛṣārtau tṛṣārtāḥ
Accusativetṛṣārtam tṛṣārtau tṛṣārtān
Instrumentaltṛṣārtena tṛṣārtābhyām tṛṣārtaiḥ tṛṣārtebhiḥ
Dativetṛṣārtāya tṛṣārtābhyām tṛṣārtebhyaḥ
Ablativetṛṣārtāt tṛṣārtābhyām tṛṣārtebhyaḥ
Genitivetṛṣārtasya tṛṣārtayoḥ tṛṣārtānām
Locativetṛṣārte tṛṣārtayoḥ tṛṣārteṣu

Compound tṛṣārta -

Adverb -tṛṣārtam -tṛṣārtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria