Declension table of ?tṛṣṭadaṃśman

Deva

NeuterSingularDualPlural
Nominativetṛṣṭadaṃśma tṛṣṭadaṃśmanī tṛṣṭadaṃśmāni
Vocativetṛṣṭadaṃśman tṛṣṭadaṃśma tṛṣṭadaṃśmanī tṛṣṭadaṃśmāni
Accusativetṛṣṭadaṃśma tṛṣṭadaṃśmanī tṛṣṭadaṃśmāni
Instrumentaltṛṣṭadaṃśmanā tṛṣṭadaṃśmabhyām tṛṣṭadaṃśmabhiḥ
Dativetṛṣṭadaṃśmane tṛṣṭadaṃśmabhyām tṛṣṭadaṃśmabhyaḥ
Ablativetṛṣṭadaṃśmanaḥ tṛṣṭadaṃśmabhyām tṛṣṭadaṃśmabhyaḥ
Genitivetṛṣṭadaṃśmanaḥ tṛṣṭadaṃśmanoḥ tṛṣṭadaṃśmanām
Locativetṛṣṭadaṃśmani tṛṣṭadaṃśmanoḥ tṛṣṭadaṃśmasu

Compound tṛṣṭadaṃśma -

Adverb -tṛṣṭadaṃśma -tṛṣṭadaṃśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria