Declension table of ?tṛṇodbhava

Deva

MasculineSingularDualPlural
Nominativetṛṇodbhavaḥ tṛṇodbhavau tṛṇodbhavāḥ
Vocativetṛṇodbhava tṛṇodbhavau tṛṇodbhavāḥ
Accusativetṛṇodbhavam tṛṇodbhavau tṛṇodbhavān
Instrumentaltṛṇodbhavena tṛṇodbhavābhyām tṛṇodbhavaiḥ tṛṇodbhavebhiḥ
Dativetṛṇodbhavāya tṛṇodbhavābhyām tṛṇodbhavebhyaḥ
Ablativetṛṇodbhavāt tṛṇodbhavābhyām tṛṇodbhavebhyaḥ
Genitivetṛṇodbhavasya tṛṇodbhavayoḥ tṛṇodbhavānām
Locativetṛṇodbhave tṛṇodbhavayoḥ tṛṇodbhaveṣu

Compound tṛṇodbhava -

Adverb -tṛṇodbhavam -tṛṇodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria