Declension table of ?tṛṇavṛkṣa

Deva

MasculineSingularDualPlural
Nominativetṛṇavṛkṣaḥ tṛṇavṛkṣau tṛṇavṛkṣāḥ
Vocativetṛṇavṛkṣa tṛṇavṛkṣau tṛṇavṛkṣāḥ
Accusativetṛṇavṛkṣam tṛṇavṛkṣau tṛṇavṛkṣān
Instrumentaltṛṇavṛkṣeṇa tṛṇavṛkṣābhyām tṛṇavṛkṣaiḥ tṛṇavṛkṣebhiḥ
Dativetṛṇavṛkṣāya tṛṇavṛkṣābhyām tṛṇavṛkṣebhyaḥ
Ablativetṛṇavṛkṣāt tṛṇavṛkṣābhyām tṛṇavṛkṣebhyaḥ
Genitivetṛṇavṛkṣasya tṛṇavṛkṣayoḥ tṛṇavṛkṣāṇām
Locativetṛṇavṛkṣe tṛṇavṛkṣayoḥ tṛṇavṛkṣeṣu

Compound tṛṇavṛkṣa -

Adverb -tṛṇavṛkṣam -tṛṇavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria